रंहः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रंहः, [स्] क्ली, (रमते येन इति । रम् + “रमेश्च ।” उणा० ४ । २१३ । इति असुन् । हुगागमश्च धातोः । “अहिरहिभ्यामसुन् इति अंहो रहः । इति धातुप्रदीपः ।” इत्यु- ज्ज्वलदत्तः ।) वेगः । इत्यमरः । १ । १ । ६७ ॥ (यथा, रघुवंशे । २ । ३४ । “अलं महीपाल ! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य ॥” महादेवः । यथा, महाभारते । १४ । ८ । १५ । “हरिनेत्राय मुण्डाय कृशायोत्तरणाय च । भास्वराय सुतीर्थाय देवदेवाय रंहसे ॥” विष्णुः । यथा, महाभारते हरिवंशपर्व्वणि २५२ । १८ । “नमस्कृत्य सुरेशाय तस्मै देवाय रंहसे । प्रयाताः प्राग्दिशं पुण्यां विपुलं कश्यपाश्र- मम् ॥”)

रंहः, [स्] क्ली, (रम + “रमेश्च ।” उणा० ४ । २१३ । इति असुन् हुगागमश्च । “अहि रहिभ्यामसुन् इत्यहो रंह इति धातुप्रदीपः ।” इत्युज्ज्वलः ।) वेगः । तत्पर्य्यायः । तरः २ रयः ३ स्यदः ४ यवः ५ । इत्यमरः ॥ रंघः ६ यवनः ७ । इति तट्टीका ॥ (यथा, रघुः । २ । ३४ । “न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्च्छति मारुतस्य ॥”)

"https://sa.wiktionary.org/w/index.php?title=रंहः&oldid=160281" इत्यस्माद् प्रतिप्राप्तम्