रंहि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रंहिः [raṃhiḥ], f. Ved.

A running stream, spring.

Running, flowing.

Hunting, pursuing.

Haste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रंहि f. running , flowing , hastening , speed , velocity , eagerness , impetuosity RV. AV. VS. S3Br.

रंहि f. a flowing stream RV.

रंहि f. a running horse , courser ib.

"https://sa.wiktionary.org/w/index.php?title=रंहि&oldid=387386" इत्यस्माद् प्रतिप्राप्तम्