रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रः, पुं, (राति ऊर्द्ध्वं गतच्छीति । रा + डः ।) पावकः । तीक्ष्णः । इति मेदिनी । रे, १ ॥ कामवह्निः । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रः [rḥ], 1 Fire.

Heat.

Love, desire.

Speed.

(In prosody) A syllabic foot (गण) consisting of a short syllable between two long syllables.

The number 'forty'.

रा Giving.

Gold.

Amorous play. -री Going motion. -रम् Brightness, lustre.-Comp. -विपुला N. of metre.

"https://sa.wiktionary.org/w/index.php?title=रः&oldid=387402" इत्यस्माद् प्रतिप्राप्तम्