रक्तक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकः, पुं, (रक्तं रक्तवर्णं कायति प्राप्नोतीति । कै + कः ।) अम्लानवृक्षः । बन्धूकवृक्षः । रक्त- वस्त्रम् । अनुरागी । इति मेदिनी । के, १४५ ॥ विनोदी । इति शब्दरत्नावली ॥ रक्तशिग्रुः । रक्तैरण्डः । इति राजनिर्घण्टः ॥ (अश्व- विशेषः । यथा, अश्ववैद्यके । ३ । १०० । “पीतको हरितः प्रोक्तः कषायो रक्तकः स्मृतः । पक्वतालनिभो वाजी कयाहः परिकीर्त्तितः ॥” रक्त एव स्वार्थे कन् । लोहितवर्णे, त्रि । यथा, बृहत्संहितायाम् । ८ । ४६ । “अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तक पुं।

बन्धूकः

समानार्थक:रक्तक,बन्धूक,बन्धुजीवक

2।4।73।1।3

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः। सहा कुमारी तरणिरम्लानस्तु महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तक¦ पु॰ रक्तं रुधिरमिव कायति कै--क इवार्थे कन्वा।

१ {??}नवृक्षे

२ बन्ध्कवृक्षे मेदि॰।

३ रक्तशोभाञ्जने[Page4784-b+ 38]

४ रक्तैरण्डे च राजनि॰।

५ रुधिरे

६ रक्तवस्त्रे च न॰।

७ अनुरागिणि मेदि॰

९ विनोदिनि च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तक¦ m. (-कः)
1. A plant bearing a red blossom, (Pentapetes phœnicea;) it is also applied to the Ixora bandhuca.)
2. Globe amaranth, (Gomphræna globosa, the red variety.)
3. Red garments or cloth.
4. A man affected with passion or fondness.
5. A gambler, a player.
6. Safflower. f. (-का)
1. Red.
2. Fond of.
3. Pleasing.
4. Bloody. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तक [raktaka], a.

Red.

Impassioned, enamoured, fond of.

Pleasing, amusing.

Bloody.

कः A red garment.

An impassioned man, amorous person.

A sporter.

कम् Blood.

A red garment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तक mfn. red VarBr2S.

रक्तक mfn. passionately attached to , fond of , enamoured L.

रक्तक mfn. pleasing , amusing L.

रक्तक mfn. bloody L.

रक्तक m. a red garment L.

रक्तक m. an amorous or impassioned or sporting man L.

रक्तक m. a player L.

रक्तक m. Pentapetes Phoenicea L.

रक्तक m. globe-amaranth L.

रक्तक m. a red-flowering Moringa L.

रक्तक m. red Ricinus L.

रक्तक m. Caesalpina Sappan L.

रक्तक m. (in music) a partic. श्रुतिSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=रक्तक&oldid=387441" इत्यस्माद् प्रतिप्राप्तम्