रक्तकन्दल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्दलः, पुं, (रक्तं रक्तवर्णं कन्दलं नवाङ्कुरो यस्य ।) प्रवालम् । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य प्रवालशब्दे विज्ञेयाः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्दल¦ m. (-लः) Coral. E. रक्त red, कन्द a root, and लच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकन्दल/ रक्त--कन्दल m. coral L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकन्दल&oldid=387472" इत्यस्माद् प्रतिप्राप्तम्