रक्तकाष्ठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाष्ठम्, क्ली, (रक्तं काष्ठं यस्य ।) पत्तङ्गम् । इति राजनिर्घण्टः ॥ लोहितवर्णदारु च ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तकाष्ठ/ रक्त--काष्ठ n. Caesalpina Sappan L.

"https://sa.wiktionary.org/w/index.php?title=रक्तकाष्ठ&oldid=387512" इत्यस्माद् प्रतिप्राप्तम्