रक्तचूर्णम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तचूर्णम्, क्ली, (रक्तं रक्तवर्णं चूर्णम् ।) सिन्दू- रम् । इति हारावली । ४४ ॥ रक्तवर्णचूर्ण- मात्रञ्च ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तचूर्णम्&oldid=160328" इत्यस्माद् प्रतिप्राप्तम्