रक्तदन्तिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदन्तिका, स्त्री, (रक्ता दन्ताः अस्याः) रक्तदन्ता + स्वार्थे कन् । टापि अत इत्वम् ।) चण्डिका । यथा, -- “भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महा- सुरान् । रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्ये । ९१ । ४० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदन्तिका¦ स्त्री रक्ता दन्ता अस्याः कप् अत इत्त्वम्। दाडिमीस्थे दुर्गाशक्तिभेदे
“मक्षयन्त्याश्च तानुग्रान्वैव्रचित्तान् महासुरान्। रक्ता दन्ता भविष्यन्तीति” उप-क्रमे” ततो मां देवताः सर्वे मर्त्यलोके च मानवाः। स्तुवन्तो व्याहरिष्यन्ति सततं दक्तदन्तिकाम्” देवीमा॰। इति तन्नामनिरुक्तिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तदन्तिका/ रक्त--दन्तिका ( Ma1rkP. )( L. ) f. " red-toothed " , N. of दुर्गा.

"https://sa.wiktionary.org/w/index.php?title=रक्तदन्तिका&oldid=387708" इत्यस्माद् प्रतिप्राप्तम्