रक्तधातुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तधातुः, पुं, (रक्तो रक्तवर्णो धातुः ।) गैरि कम् । इति त्रिकाण्डशेषः ॥ (अस्य पर्य्यायो यथा, -- “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकन्त्वन्यत्ततो रक्ततरं हि तत् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) ताम्रम् । इति राजनिर्घण्टः ॥ रक्तवर्णधातु मात्रञ्च ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तधातुः&oldid=160345" इत्यस्माद् प्रतिप्राप्तम्