रक्तपद्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपद्मः, पुं क्ली, (रक्तो रक्तवर्णो पद्मः ।) रक्त- वर्णकमलम् । तत्पर्य्यायः । रक्तसरोरुहम् २ रक्तोत्पलम् ३ कोकनदम् ४ । इत्यमरः । १ । १० । ४२ ॥ अस्य प्रमाणं यथा, -- “यैषा ललितकान्ताख्या देवी मङ्गलचण्डिका । वरदाभयहस्ता च द्विभुजा गौरदेहिका ॥ रक्तपद्मासनस्था च जटामुकुटमण्डिता ॥ रक्तकौषेयवस्त्रा च स्मितवक्त्रा शुभानना । नवयौवनसम्पन्ना चार्व्वङ्गी ललितप्रभा ॥” इति तिथ्यादितत्त्वम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपद्म/ रक्त--पद्म n. a red lotus flower VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=रक्तपद्म&oldid=387836" इत्यस्माद् प्रतिप्राप्तम्