रक्तपादी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपादी, स्त्री, (रक्ताः पादा अस्याः ।) लज्जालुः । (अस्याः पर्य्यायो यथा, -- “लज्जालुः स्यात् शमीपत्रा समङ्गा जल- कारिका । रक्तपादी नमस्कारी नाम्ना खदिरकेत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) हंसपदी । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपादी/ रक्त--पादी f. Mimosa Pudica L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपादी&oldid=387868" इत्यस्माद् प्रतिप्राप्तम्