रक्तपायिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायी, [न्] त्रि, (रक्तं पातुं शीलमस्य । पा + णिनिः ।) रक्तपानशीलः । इति व्याकर- णम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायिन्¦ m. (-यी) A bug. f. (-यिनी) A leech. E. रक्त, पायिन् what drinks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपायिन्/ रक्त--पायिन् mfn. blood-drinking

रक्तपायिन्/ रक्त--पायिन् m. a bug L.

"https://sa.wiktionary.org/w/index.php?title=रक्तपायिन्&oldid=387876" इत्यस्माद् प्रतिप्राप्तम्