रक्तपिक्तहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपिक्तहा, स्त्री, (रक्तपित्तं हन्तीति । हन् + डः । स्त्रियां टाप् ।) रक्तघ्नी । इति शब्द- चन्द्रिका ॥ गा~ठिया दूर्व्वा इति भाषा ॥ (विवृतिरस्याः रक्तघ्नीशब्दे ज्ञातव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तपिक्तहा&oldid=160377" इत्यस्माद् प्रतिप्राप्तम्