रक्तपुनर्नवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुनर्नवा, स्त्री, (रक्ता रक्तवर्णा पुनर्नवा ।) रक्तवर्णपुनर्नवाशाकः । तत्पर्य्यायः । क्रूरा २ मण्डलपत्रिका ३ रक्तकाण्डा ४ वर्षकेतुः ५ लोहिता ६ रक्तपत्रिका ७ वैशाखी ८ रक्त- वर्षाभूः ९ शोफघ्नी १० पुष्पिका ११ विकस्वरा १२ विषघ्नी १३ प्रावृषेण्या १४ सारिणी १५ वर्षा- भवः १६ शोणपत्रः १७ भौमः १८ पुनर्भवः १९ नवः २० नब्यः २१ । अस्य गुणाः । तिक्तत्वम् । सारकत्वम् । शोफरक्तप्रदरदोषपाण्डुपित्तनाशि- त्वञ्च । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुनर्नवा/ रक्त--पुनर्नवा f. a red-flowering पुनर्नवाL.

"https://sa.wiktionary.org/w/index.php?title=रक्तपुनर्नवा&oldid=387936" इत्यस्माद् प्रतिप्राप्तम्