रक्तपुष्पिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पिका, स्त्री, (रक्तपुष्पा + कन् । टापि अत इत्वम् ।) लज्जालुः । इति शब्दचन्द्रिका ॥ रक्तपुनर्नवा । भूपाटलिः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पिका¦ स्त्री रक्तानि पुष्पाणि यस्याः कप् अतइत्त्वम्।

१ लज्जालुलतायाम् शब्दच॰

२ रक्तपुन-[Page4786-a+ 38] र्नवायाम्

३ भूमिपाटलौ च राजनिघण्टुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पिका/ रक्त--पुष्पिका f. (only L. )Mimosa Pudica

रक्तपुष्पिका/ रक्त--पुष्पिका f. a red-flowering पुनर्नवा

रक्तपुष्पिका/ रक्त--पुष्पिका f. Bignonia Suaveolens

रक्तपुष्पिका/ रक्त--पुष्पिका f. = भू-पाटली.

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्पिका&oldid=387952" इत्यस्माद् प्रतिप्राप्तम्