रक्तप्रसव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तप्रसवः, पुं, (रक्तः रक्तवर्णः प्रसवः पुष्पमस्य ।) रक्तकरवीरः । रक्ताम्लानः । इति राज- निर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तप्रसव/ रक्त--प्रसव m. Nerium Odorum Rubro-simplex L.

रक्तप्रसव/ रक्त--प्रसव m. red globe-amaranth L.

रक्तप्रसव/ रक्त--प्रसव m. Pterospermum Suberifolium L.

"https://sa.wiktionary.org/w/index.php?title=रक्तप्रसव&oldid=388003" इत्यस्माद् प्रतिप्राप्तम्