रक्तफेनजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तफेनजः, पुं, (रक्तफेनात् जायते इति । जन् + डः ।) वामपार्श्वस्थक्लोम । तत्पर्य्यायः । पुस्फुषः २ । इति हेमचन्द्रः । ३ । २६९ ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तफेनजः&oldid=160394" इत्यस्माद् प्रतिप्राप्तम्