रक्तबीजका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबीजका, स्त्री, (रक्तो रक्तवर्णो बीजोऽस्याः । कन् + टप् ।) तरदीवृक्षः । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबीजका/ रक्त--बीजका f. a kind of thorny plant L.

"https://sa.wiktionary.org/w/index.php?title=रक्तबीजका&oldid=388030" इत्यस्माद् प्रतिप्राप्तम्