रक्तमण्डल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमण्डल¦ n. (-लं) The red lotus. E. रक्त red, and मण्डल a circle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमण्डल/ रक्त--मण्डल mfn. having a red disk (said of the moon) Ka1vya7d.

रक्तमण्डल/ रक्त--मण्डल mfn. having devoted subjects ib.

रक्तमण्डल/ रक्त--मण्डल m. a species of red-spotted or red-ringed snake Sus3r.

रक्तमण्डल/ रक्त--मण्डल n. a red lotus-flower W.

"https://sa.wiktionary.org/w/index.php?title=रक्तमण्डल&oldid=388046" इत्यस्माद् प्रतिप्राप्तम्