रक्तयष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टिः, स्त्री, (रक्ता यष्टिरिव । यद्वा रक्ता रक्तवर्णा ग्रष्टिः शाखास्याः ।) मञ्जिष्ठा । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टि¦ स्त्री रक्तवर्णा यष्टिरस्याः। मञ्जिष्ठायाम् जटा॰। कप्। रक्तयष्टिका तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टि¦ f. (-ष्टिः) Bengal madder, (Rubia manji4t'h.) E. रक्त, यष्टि a stick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तयष्टि/ रक्त--यष्टि f. Rubia Munjista L.

"https://sa.wiktionary.org/w/index.php?title=रक्तयष्टि&oldid=388107" इत्यस्माद् प्रतिप्राप्तम्