रक्तरेणुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तरेणुः, पुं, (रक्ताः रेणवोऽस्मिन्निति ।) सिन्दू- रम् । (अस्य पर्य्यायो यथा, -- “सिन्दूरं रक्तरेणुश्च नागगर्भश्च सीसजम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पलाशकलिका । इति मेदिनी । ने, १०५ ॥ पुन्नागः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तरेणुः&oldid=160417" इत्यस्माद् प्रतिप्राप्तम्