रक्तलोचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तलोचनः, पुं, (रक्ते लोहिते लोचने अस्य ।) कपोतः । इति हेमचन्द्रः । ४ । ४०५ ॥ लोहित- लोचनयुक्ते, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तलोचन¦ mfn. (-नः-ना-नं) Red-eyed. m. (-नः) A pigeon. E. रक्त, लोचन eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तलोचन/ रक्त--लोचन m. " red-eyed " , a pigeon L.

"https://sa.wiktionary.org/w/index.php?title=रक्तलोचन&oldid=388149" इत्यस्माद् प्रतिप्राप्तम्