रक्तवरटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवरटी, स्त्री (रक्ता वरटीव ।) मसूरिका । इति जटाधरः ॥ (मसूरिकाशब्देऽस्या गुणा- दयो ज्ञेयाः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवरटी¦ f. (-टी) Small-pox. E. रक्त red, वरटी a pustule.

"https://sa.wiktionary.org/w/index.php?title=रक्तवरटी&oldid=388160" इत्यस्माद् प्रतिप्राप्तम्