रक्तवर्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्गः पुं, (रक्तानां लोहितवर्णानां वर्गः समूहोऽत्र ।) दाडिमः । किंशुकम् । लाक्षा । बन्धूकम् । निशाद्बयम् । कुसुम्भपुष्पम् । मञ्जिष्ठा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ग¦ पु॰ रक्ताना वर्मः समुदायः। दाडिमकिंशुकलाक्षा-बन्धूकहरिद्राद्वयजवाकुसुम्भपुष्पमञ्जिष्ठालक्तकरूपे समूहेराजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ग¦ m. (-र्ग)
1. Lac.
2. The Pomegranate tree.
3. Safflower.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्ग/ रक्त--वर्ग m. (only L. )lac

रक्तवर्ग/ रक्त--वर्ग m. the pomegranate tree

रक्तवर्ग/ रक्त--वर्ग m. Butea Frondosa

रक्तवर्ग/ रक्त--वर्ग m. Pentapetes Phoenicea

रक्तवर्ग/ रक्त--वर्ग m. Rubia Munjista

रक्तवर्ग/ रक्त--वर्ग m. two kinds of saffron

रक्तवर्ग/ रक्त--वर्ग m. safflower.

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्ग&oldid=388164" इत्यस्माद् प्रतिप्राप्तम्