रक्तवर्षाभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्षाभूः, स्त्री, (रक्तवर्णा वर्षाभूः ।) रक्त- पुनर्नवा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्षाभू¦ पु॰ वर्षायां भवति भू--क्विप् कर्म॰। रक्तपुनर्नवायाम् राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवर्षाभू/ रक्त--वर्षाभू f. = रक्तपुनर्नवाL.

"https://sa.wiktionary.org/w/index.php?title=रक्तवर्षाभू&oldid=388187" इत्यस्माद् प्रतिप्राप्तम्