रक्तवसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवसनः, पुं, (रक्तं वसनमस्य ।) सन्न्यासी । इति हेमचन्द्रः । ३ । ४७३ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवसन¦ mfn. (-नः-ना-नं) Dressed in red. m. (-नः) The mendicant, or Bra4hmana of the fourth order, especially as occasionally clad in red garments. E. रक्त red, वसन vesture.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तवसन/ रक्त--वसन m. " clad in reddish garments " , a religious mendicant L.

"https://sa.wiktionary.org/w/index.php?title=रक्तवसन&oldid=388191" इत्यस्माद् प्रतिप्राप्तम्