रक्तविद्रधि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तविद्रधि¦ m. (-धिः) A sore or ulcer from a vitiated state of blood. E. रक्त, and विद्रघि a sore.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तविद्रधि/ रक्त--विद्रधि m. a boil filled with blood Sus3r.

"https://sa.wiktionary.org/w/index.php?title=रक्तविद्रधि&oldid=388227" इत्यस्माद् प्रतिप्राप्तम्