रक्तशालिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तशालिः, पुं, (रक्तवर्णः शालिः ।) रक्तवर्ण- धान्यविशेषः । (यथा, सुश्रुते सूत्रस्थाने । २० अध्याये । “रक्तशालिषष्टिकगङ्गुकमुकुन्दकपाण्डु कपीतकप्रमोदककालकेत्यादि ॥”) तत्पर्य्यायः । ताम्रशालिः २ शोणशालिः ३ लोहितः ४ । अस्य गुणाः । मधुरत्वम् । लघुत्वम् । स्निग्ध- त्वम् । बलावहत्वम् । रुचिकारित्वम् । दीप- नत्वम् । पथ्यत्वम् । पित्तदाहानिलास्रनाशि- त्वञ्च । इति राजनिर्घण्टः ॥ (तथा च । “रक्तशालिर्वरस्तेषु बल्यो वर्ण्यस्त्रिदोषजित् । चक्षुष्यो मूत्रलः स्वर्य्यः शुक्रलस्तृट् ज्वरापहः । विषव्रणश्वासकासदाहनुद्वह्निपुष्टिदः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तशालिः&oldid=160448" इत्यस्माद् प्रतिप्राप्तम्