रक्तसंज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसंज्ञम्, क्ली, (रक्तमिति संज्ञास्य ।) कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य कुङ्कुम- शब्दे विज्ञेयाः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसंज्ञ¦ n. (-ज्ञं) Saffron. E. रक्त red or blood, and संज्ञा appellation; also similar compounds, as रक्तनामन्, रक्तनामक, &c. “कुङ्कुमे |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसंज्ञ/ रक्त--संज्ञ n. saffron L.

"https://sa.wiktionary.org/w/index.php?title=रक्तसंज्ञ&oldid=388324" इत्यस्माद् प्रतिप्राप्तम्