रक्तसन्ध्यकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्ध्यकम्, क्ली, (“रक्तं सन्ध्येवेति रघुनाथः । रक्तान् सन्धीन् अकति गच्छति व्याप्नोतीति । कः । इति रायमुकुटभरतमल्लिकौ ।”) रक्त- कह्लारम् । तत्पर्य्यायः । हल्लकम् २ । इत्य- मरः । १ । १० । ३६ ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तसन्ध्यकम्&oldid=160461" इत्यस्माद् प्रतिप्राप्तम्