रक्तसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसारम्, क्ली, (रक्तवर्णः सारोऽस्य ।) रक्त- चन्दनम् । (यथास्य पर्य्यायः । “रक्तचन्दनमाख्यातं रक्ताङ्गं क्षुद्रचन्दनम् । तिलपर्णं रक्तसारं तत्प्रबालफलं स्मृतम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) पत्तङ्गम् । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “पत्तङ्गं रक्तसारञ्च सुरङ्गं रञ्जनन्तथा । पट्टरञ्जकमाख्यातं पत्तूरञ्च कुचन्दनम् ॥”) इति भावप्रक्राशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

रक्तसारः, पुं, (रक्तः सारो यस्य ।) अम्लवेतसः । रक्तखदिरः । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायो यथा, -- “खदिरो रक्तसारश्च गायत्त्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ रक्ते सारो यस्येति । शोणितसारयुक्ते, त्रि । यथा, बृहत्संहितायाम् । ६८ । ९७ । “ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकर- चरणैः । रक्तैस्तु रक्तसारा बहुसुखवनितार्थपुत्त्रयुताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसार¦ न॰ रक्तः सारोऽस्य।

१ रक्तचन्दने

२ अम्लवेतसे पु॰राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसार/ रक्त--सार mfn. whose essence is blood , having a sanguinary nature VarBr2S.

रक्तसार/ रक्त--सार m. a species of plant Sus3r. (= अम्ल-वेतसor रक्त-कधिरL. )

रक्तसार/ रक्त--सार n. red sandal or Caesalpina Sappan Bhpr.

"https://sa.wiktionary.org/w/index.php?title=रक्तसार&oldid=388360" इत्यस्माद् प्रतिप्राप्तम्