रजसानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानुः, पुं, (रज्यतेऽस्मिन्निति । रन्ज् + “असानुः सहिमन्दिभ्यां वृधिरञ्जिभ्यां तु किदर्त्ते- रर्शश्च ।” इत्युणादिकोषटीकाकृत्सूत्रोक्तिः असानुप्रत्ययः ।) मेघः । चित्तम् । इत्यणादि- कोषः । १ । १७४ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानु¦ m. (-नुः)
1. A cloud.
2. The heart or mind. E. रञ्ज् to colour, to feel affection for, सानु Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानुः [rajasānuḥ], 1 A cloud.

Soul, heart.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजसानु m. a cloud L.

रजसानु m. soul , heart(= चित्त) L.

"https://sa.wiktionary.org/w/index.php?title=रजसानु&oldid=503722" इत्यस्माद् प्रतिप्राप्तम्