रज्जुना

विकिशब्दकोशः तः

रज्जुना

संस्कृतभाषा[सम्पाद्यताम्]

  • गुणेन बद्धः, रज्जुबद्धः।

अर्थः[सम्पाद्यताम्]

  • रज्जुना नाम रज्जुबद्धः।

आङ्ग्लभाषाः[सम्पाद्यताम्]

  • रज्जुना - Cabaled.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಒಳಸಂಚು.
  • तेलुगु - కుట్ర, దురాలొచన, బందుకట్టు.
  • हिन्दी - गुट, मंत्रणा, गुप्तदल, साजिश, षंट्यत्र.
"https://sa.wiktionary.org/w/index.php?title=रज्जुना&oldid=506921" इत्यस्माद् प्रतिप्राप्तम्