रञ्जक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जकम्, क्ली, (रञ्जयतीति । रन्ज् + णिच् + ण्वुल् ।) हिङ्गुलम् । इति राजनिर्घण्टः ॥ (गुणादयोऽस्य हिङ्गुलशब्दे विज्ञेयाः ॥)

रञ्जकः, पुं, (रञ्जयतीति । रन्ज् + णिच् + ण्वुल् ।) कम्विल्लकः । इति राजनिर्घण्टः ॥ प्रीतिजनकः । वस्त्रादिरागकर्त्ता च ॥ (अस्य गृहे भोजनं निषिद्धं यथा, मनौ । ४ । २१६ । “श्ववतां शौण्डिकानाञ्च चेलनिर्णेजकस्य च । रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥” नाद्यादिति शेषः ॥ पित्तान्तर्गतोऽग्निविशेषः । यथा, -- “यत्तु यकृत्प्लीह्नोः पित्तं तस्मिन् रञ्जकोऽग्निरिति संज्ञा सरसस्य रागकृदुक्तः ।” इति सुश्रुते सूत्रस्थाने २१ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जक¦ न॰ रञ्जयति रन्ज--णिच्--ल्युल्।

१ हिङ्गुले राजनि॰

२ प्रीतिकारके त्रि॰।

३ काम्पिल्लवृक्षे पु॰ (डहरकरमचा)राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जक¦ mfn. (-कः-का-कं)
1. What incites or affects.
2. What colours, &c. m. (-कः)
1. Colouring, dyeing.
2. A colorist, a painter.
3. A dyer.
4. A stimulus, an inciter of affection, &c.
5. Biliary humour on which vision depends. n. (-कं)
1. Vermilion.
2. The mendhi-plant, (Lawsonia inermis.) E. रञ्ज् to colour, वुन् aff. “भल्लातके, काम्पिल्ल वृक्षे च।”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जक [rañjaka], a. [रञ्जयति रञ्ज्-णिच् ण्वुल्]

Colouring, painting, dyeing.

Exciting love or passion.

Pleasing, amusing.

कः A painter, dyer; Ms.4.216.

An exciter, a stimulus.

कम् Red sandal.

Vermilion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रञ्जक mf( इका)n. colouring , dyeing S3a1rn3gS.

रञ्जक mf( इका)n. exciting passion or love , charming , pleasing Cat.

रञ्जक m. a colourist , dyer , painter Mn. iv , 216

रञ्जक m. an inciter of affection etc. , stimulus W.

रञ्जक m. the red powder on the capsules of the Rottleria Tinctoria L.

रञ्जक m. biliary humour on which vision depends W.

रञ्जक n. cinnabar L.

रञ्जक n. vermilion L.

"https://sa.wiktionary.org/w/index.php?title=रञ्जक&oldid=503727" इत्यस्माद् प्रतिप्राप्तम्