रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण, रुति । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) रणति । रुति शब्दे । इति दुर्गादासः ॥

रण, म गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।) म, रणयति । इति दुर्गा- दासः ॥

रणम्, क्ली पुं, (रणन्ति शब्दायन्तेऽत्रेति । रण् + “ग्रहेति ।” ३ । ३ । ५८ । इत्यत्र । “वशिरण्यो- रुपसंख्यानम् ।” इति काशिकोक्त्या अप् ।) युद्धम् । इत्यमरः । २ । ८ । १०४ ॥ (यथा, मनौ । ७ । ९० । “न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” रमणम् । यथा, ऋग्वेदे । ८ । १७ । १२ । “शाचिगो शाचि पूजनायं रणाय ते सुतः ॥” “रणाय रमणाय ।” इति तद्भाष्ये सायणः ॥ रमणीये, त्रि । यथा, तत्रैव । १ । ११६ । २१ । “एकस्यावन्त्यो रावतं रणाय वशमश्विनासनये सहस्रा ।” “रणाय रमणीयाय ।” इति तद्बाष्ये सायणः ॥)

रणः, पुं, (रण् + अप् ।) शब्दः । कणः । इति मेदिनी ॥ गतिः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण पुं।

युद्धम्

समानार्थक:युद्ध,आयोधन,जन्य,प्रधन,प्रविदारण,मृध,आस्कन्दन,सङ्ख्य,समीक,साम्परायिक,समर,अनीक,रण,कलह,विग्रह,सम्प्रहार,अभिसम्पात,कलि,संस्फोट,संयुग,अभ्यामर्द,समाघात,सङ्ग्राम,अभ्यागम,आहव,समुदाय,संयत्,समिति,आजि,समित्,युध्,आनर्त,संविद्,सम्पराय,सङ्गर,हिलि,द्वन्द्व

2।8।104।2।3

मृधमास्कन्दनं संख्यं समीकं सांपरायिकम्. अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥

अवयव : युद्धारम्भे_अन्ते_वा_पानकर्मः,रणव्याकुलता,हस्तिसङ्घः,छलादाक्रमणम्,विजयः,वैरशोधनम्,पलायनम्,पराजयः,निर्जितः,निलीनः,मारणम्

वृत्तिवान् : रथारूढयोद्धा,योद्धा

 : बाहुयुद्धम्, दारुणरणम्, पश्वहिपक्षिनाम्युद्धम्

पदार्थ-विभागः : , क्रिया

रण पुं।

शब्दकरणम्

समानार्थक:रण,क्वण

3।2।8।1।7

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

रण पुं।

शब्दः

समानार्थक:शब्द,निनाद,निनद,ध्वनि,ध्वान,रव,स्वन,स्वान,निर्घोष,निर्ह्राद,नाद,निस्वान,निस्वन,आरव,आराव,संराव,विराव,रण,प्रत्यय,तुमुल,घोष

3।3।49।1।2

स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः। ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 : मेघध्वनिः, वज्रध्वनिः, अपशब्दः, उदात्तस्वरः, प्रीतिविशेषजनितमुखकण्ठादिशब्दः, शोकादिना_विकृतध्वनिः, रतिसमयकूजितम्, वस्त्रपर्णध्वनिः, भूषणध्वनिः, वीणादिध्वनिः, बहुभिः_कृतः_महाध्वनिः, पक्षिशब्दः, प्रतिध्वनिः, सूक्ष्मध्वनिः, अव्यक्तमधुरध्वनिः, गम्भीरध्वनिः, अत्युच्चध्वनिः, गीतवाद्यलयसाम्यध्वनिः, नीचां_प्रत्याह्वानः, चेडीं_प्रत्याह्वानः, सखीं_प्रत्याह्वानः, अश्वशब्दः, धनुषः_शब्दः, काकादिवद्रूक्षस्वरः, कृतशब्दः, ग्रामशब्दादिः, हस्तिगर्जनम्

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। रणति अराणीत् अरणीत्रेणतुः। घटादि॰। रणयति।

रण¦ रवे भ्वा॰ पर॰ अक॰ सेट्। रणति अराणीत् अरणीत् रेणतुः।

रण¦ पुंन॰ अर्द्धर्च्चा॰ रण॰
“वशिरण्योः” वार्त्ति॰ अप्।

१ युद्धेअमरः। भावे अप्।

२ शब्दे

३ कणे पु॰ मेदि॰

४ गतौच पु॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण¦ mn. (-णः-णं) War, battle. m. (-णः)
1. Sound, noise.
2. The quill or bow of a lute, &c.
3. Going, moving. E. रण् to sound, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रणः [raṇḥ] णम् [ṇam], णम् [रण्-अप्]

War, combat, fight; रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् R.12.72; वचोजीवितयोरासीद्बहि- र्निःसरणे रणः Subhāṣ.

A battle-field.

णः Sound, noise.

The quill or bow of a lute.

Motion, going.

Delight, joy (Ved.). -Comp. -अग्रम् the front or van of a battle. -अङ्गम् any weapon of war, a weapon, sword; सस्यन्दे शोणितं व्योम रणाङ्गानि प्रजज्वलुः Bk.14.98.-अङ्गणम्, -नम् a battle field. -अजिरम् a battle-field, arena. -अतिथिः a battle-guest; श्लाघ्यः प्राप्तो रणातिथिः Pañcharātram 2.13. -अन्तकृत् m. N. of Viṣṇu. -अपेतa. flying away from battle, a fugitive; स बभार रणापेतां चमूं पश्चादवस्थिताम् Ki.15.33. -अभियोगः engaging in battle. -अलंकरणः a heron. -आतोद्यम्, -तूर्यम्, -दुन्दुभिः a military drum. -आयुधः a cock.-उत्साहः prowess in battle. -कर्मन् n. fighting.-क्षितिः f., -क्षेत्रम्, -भूः f., -भूमिः f., -स्थानम् a battle-field. -गोचर a. engaged in battle. -धुरा the front or van of battle, the brunt of battle; ताते चाप- द्वितीये वहति रणधुरां को भयस्यावकाशः Ve.3.5.

पण्डितः a warrior.

a. skilled in warfare; अभीषयन्त ये शकं राक्षसा रणपण्डिताः Bk.8.42. -प्रिय a. fond of war, warlike. (-यः) a falcon. -मत्तः an elephant. -मार्ग- कोविद a. experienced in the art of war. -मुखम्, -मूर्धन्m., -शिरस् n.

the front of battle, the head or van of fight; पुत्रस्य ते रणशिरस्ययमग्रयायी Ś.7.26;6.29.

the van of an army.

रङ्कः the space between the tusks of an elephant.

an elephant cowardly in battle; L. D. B. -रङ्गः a battle-field.

रणः a gnat, mosquito.

a warrior who gives out a loud cry in a war; अव्याद्वः करणो रणो रणरणो राणो रणो रावणः Udb.

(णम्) longing, anxious desire.

regret for a lost object.

रणकः, कम् anxiety, uneasiness, regret, (for a beloved object), affliction or torment (as caused by love); रणरणकविवृद्धिं बिभ्रदावर्तमानम् Māl.1.41; अतिभूमिं गतेन रणरणकेनार्यपुत्रशून्यमिवात्मानं पश्यामि U.1.

love, desire. (-कः) the god of love. -रणायित a. rattling or sounding aloud. -रसिक a. fond of fighting.

लक्ष्मीः The goddess of war.

The fortune of war. -वाद्यम् a military instrument of music. -वृत्ति a. having war for a profession. -शिक्षा military science, the art or science of war. -शूरः a hero in war, warrior. -शौण्ड a. skilled in war. -संरम्भः the fury of battle. -संकुलम् the confusion of battle, a tumultuous fight, melee. -सज्जा military accoutrement. -सहायः an ally. -स्तम्भः a monument of war, trophy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रण m. delight , pleasure , gladness , joy RV. VS. AV.

रण n. battle (as an object of delight) , war , combat , fight , conflict RV. etc. etc.

रण m. (for 1. See. p. 863 , col. 3) sound , noise L.

रण m. the quill or bow of a lute(= कोण) L.

रण m. going , motion L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAṆA : A Rākṣasa. He was killed by Vāyu deva in the war between Hiraṇyākṣa and the Devas. (Padma Purāṇa, Sṛṣṭi Khaṇḍa).


_______________________________
*5th word in right half of page 642 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Raṇa denotes properly the ‘joy’ of battle, then ‘battle,’ ‘combat’ itself in the Rigveda[१] and later.[२]

  1. i. 61, 1. 9;
    74, 3;
    119, 3;
    vi. 16, 15, etc.
  2. Av. v. 2, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=रण&oldid=503730" इत्यस्माद् प्रतिप्राप्तम्