रत्नगर्भा

विकिशब्दकोशः तः
भूमी

संस्कृतम्[सम्पाद्यताम्]

  • रत्नगर्भा, पृथिवी, पृथ्वी, मही, मृत्तिका, भूमि, उर्वी, क्ष्मा, धरा, धरित्री, भूतधारिणी, विश्र्वंभरा, क्षिति, धरणी, भू, मेदिनी, अन्तर्नेमि, अचला, वसुंधरा, सुरभि, अनन्ता, अदिति, अद्रिकीला, अचलकीला, अब्धिद्वीपा, अब्धिवस्त्रा, अम्बरस्थली, अर्णवनेमि, अविषी, अव्यथिषी, इडा, इडिका, इन्द्र ॠषभा, इरा, इलिका, उदधिमेखला, उरूची, उर्वरा, एधिनि, काश्र्यपी, कीलिनी, कुम्भिनी, केलिशुषी, खगवती, क्रोडकान्ता, कृषि, क्षान्ता, क्षौणी, गन्धमातृ, गात्रा, गिरस्थनी, खण्डिनी, गोत्रा, गोत्रकीला, चतुरन्ता, जगद्वहा, जीवधानी, दक्षा, देहिनी, दैत्यमेदजा, धराधारा, धात्री, धारणी, धारयितॄ, निश्र्चला।

नामम्[सम्पाद्यताम्]

  • रत्नगर्भा नाम पृथिवी, भूमी।


धरा - आकारन्तः स्त्रीलङ्गम् ।

अर्थः - भूमिः । अमरः -

  1. क्ष्मा
  2. धरा
  3. रसा
  4. धरा,
  5. क्षोणी,
  6. वसुधा,
  7. गोत्रा,
  8. इला,
  9. भूतधात्री,
  10. सागराम्बरा,
  11. अनन्ता,
  12. स्थिरा
  13. वसुन्धरा
  14. विपुला
  15. क्षमा,
  16. अचला
  17. विश्वम्भरा,
  18. ज्या
  19. सर्वंसहा
  20. उर्वी,
  21. पृथ्वी,
  22. क्षितिः
  23. मही
  24. धात्री,
  25. कुम्भिनी,
  26. भूमिः,
  27. मेदिनी,
  28. गह्वरी
  29. धरणी,
  30. काश्यपी,
  31. वसुमती,
  32. धरित्री
  33. जगती
  34. पृथिवी
  35. अवनिः
  36. कुः
  37. गौः

अनुवादाः[सम्पाद्यताम्]

  • हिन्दी-पृथ्वी
  • कन्नडा-ಭೂಮಿ
  • मलयाळम्-ഭൂമി, ധരാ
  • आङ्ग्लम्-earth
  • तेलुगु-భూమి

[१]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भा, स्त्री, (रत्नानि गर्भे मध्येऽस्याः ।) पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥ उपचारात् गुणवत्पुत्त्रवती च ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भा स्त्री।

भूमिः

समानार्थक:भू,भूमि,अचला,अनन्ता,रसा,विश्वम्भरा,स्थिरा,धरा,धरित्री,धरणि,क्षोणि,ज्या,काश्यपी,क्षिति,सर्वंसहा,वसुमती,वसुधा,उर्वी,वसुन्धरा,गोत्रा,कु,पृथिवी,पृथ्वी,क्ष्मा,अवनि,मेदिनी,मही,विपुला,गह्वरी,धात्री,गो,इला,कुम्भिनी,क्षमा,भूतधात्री,रत्नगर्भा,जगती,सागराम्बरा,इडा,भूत,इरा,रोदस्,रोदसी

2।1।3।4।2

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा। गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही॥ विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा। भूतधात्री रत्नगर्भा जगती सागराम्बरा।

अवयव : भूरन्ध्रम्,मृद्

 : अतिनिम्नप्रदेशः, कुमुदयुक्तदेशः, सर्वसस्याढ्यभूमिः, निर्जलदेशः, हलाद्यकृष्टभूमिः, शरावत्याः_अवधेः_प्राग्दक्षिणदेशः, शरावत्याः_अवधेः_पश्चिमोत्तरदेशः, भारतस्य_पश्चिमसीमाप्रदेशः, भारतभूमेः_मध्यदेशः, विन्ध्यहिमाद्रिमध्यदेशः, नडाधिकदेशः, कुमुदबहुलदेशः, बहुवेदसदेशः, बालतृणबहुलदेशः, सपङ्कदेशः, जलाधिकदेशः, अश्मप्रायमृदधिकदेशः, वालुकाबहुलदेशः, सिकतायुक्तदेशः, नद्यम्बुभिः_सम्पन्नदेशः, वृष्ट्यम्बुभिः_सम्पन्नदेशः, स्वधर्मपरराजयुक्तदेशः, सामान्यराजयुक्तदेशः, नद्यादिसमीपभूमिः, पाषाणादिनिबद्धा_भूः, गृहरचनापरिच्छिन्नदेशः, गृहरचनावच्छिन्नवास्तुभूमिः, ग्रामादिसमीपदेशः, पर्वतः, मेखलाख्यपर्वतमध्यभागः, पर्वतसमभूभागः, अद्रेरधस्थोर्ध्वासन्नभूमिः, यागार्थं_संस्कृतभूमिः, स्वभूमिः, पर्वतादयः, विजनः, अश्वेन_दिनैकाक्रमणदेशः, भयङ्करयुद्धभूमिः, प्रेतभूमिः, यज्ञे_स्तावकद्विजावस्थानभूमिः, ऊषरदेशः, देशः, जन्मभूमिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नगर्भा/ रत्न--गर्भा f. the earth Prasannar. Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=रत्नगर्भा&oldid=507432" इत्यस्माद् प्रतिप्राप्तम्