रत्नसू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नसूः, स्त्री, (रत्नानि सूते इति । सू प्रसवे + क्विप् ।) पृथिवी । इति हेमचन्द्रः । ४ । ३ ॥ (यथा, राजतरङ्गिण्याम् । १ । ४२ । “त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शेलो यत्तस्मिन्नपि मण्डलम् ॥” रत्नप्रसवकारिणि, त्रि । यथा, रघुः । १ । ६५ । “न मामवति सद्बीपा रत्नसूरपि मेदिनी ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नसू¦ स्त्री रत्नानि सूते सू--क्विप्। पृथिव्याम् हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नसू¦ f. (-सूः) The earth. E. रत्न a jewel, and सू a mother; also रत्नसूति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नसू/ रत्न--सू mfn. producing jewels Ragh. Ra1jat.

रत्नसू/ रत्न--सू f. the earth L.

"https://sa.wiktionary.org/w/index.php?title=रत्नसू&oldid=503749" इत्यस्माद् प्रतिप्राप्तम्