रत्नाकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नाकरः, पुं, (रत्नानामाकरः उत्पत्तिस्थानम् ।) समुद्रः । इत्यमरः । १ । १० । २ ॥ (यथा, महाभारते । ३ । १०१ । २३ । “दुर्गं समाश्रित्य महोर्म्मिमन्तं रत्नाकरं वरुणस्यालयं स्म ॥”) रत्नोत्पत्तिस्थानञ्च ॥ (स्वनामख्यातकविविशेषः । यथा, राजशेखरकृतश्लोकः । “मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे । इतीव स कृतो धात्रा कविरत्नाकरोऽपरः ॥” स तु ध्वनिगाथापञ्जिका-वक्रोक्तिपञ्चाशिका- हरविजयादिग्रन्थप्रणेता । अमृतभानु सूनु- र्विद्याधिपत्यपरनामायं कविः काश्मीरदेशे- ऽवन्तिवर्म्मणो राज्यकाले समुत्पन्नः । तथा च राजतरङ्गिण्याम् । ५ । ३९ । “मुक्ताकणः शिवस्वामी कविरानन्दवर्द्धनः । प्रथां रत्नाकरश्चागात् साम्राज्येऽवन्ति- वर्म्मणः ॥” अवन्तिवर्म्मराज्यकालस्तु ७७७ शकाब्दादारभ्य ८०६ शकाब्दपर्य्यन्तमासीदतस्तत्कालीन एवायं कविरिति ज्ञायते । रत्नाकरप्रणीतं हरविज- याभिधं पञ्चाशत्सर्गात्मकं महाकाव्यं काश्मी- रेषु प्रसिद्धमस्ति ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नाकर पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।2।1।1

रत्नाकरो जलनिधिर्यादःपतिरपाम्पतिः। तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नाकर¦ पु॰

६ त॰।

१ समुद्रे अमरः। रत्नोत्पत्तिस्थाने

२ मणिखनौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नाकर¦ m. (-रः)
1. The ocean.
2. A jewel mine. E. रत्न jewel, आकर mine.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रत्नाकर/ रत्ना m. ( ifc. f( आ). )a jewel-mine(674431 -त्वn. ) Pan5car. BhP. etc.

रत्नाकर/ रत्ना m. the sea , ocean Ka1v. etc.

रत्नाकर/ रत्ना m. N. of a बुद्धBuddh.

रत्नाकर/ रत्ना m. of a बोधि-सत्त्वib.

रत्नाकर/ रत्ना m. of various other persons Ra1jat. Cat. etc.

रत्नाकर/ रत्ना m. of a mythical horse Katha1s.

रत्नाकर/ रत्ना m. of various works.

रत्नाकर/ रत्ना m. of a town (in this sense perhaps n. ) Katha1s.

रत्नाकर/ रत्ना m. pl. N. of a people MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--ocean personified. Br. IV. १५. २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATNĀKARA : A Vaiśya. He was killed by an ox, but he attained Vaikuṇṭha as a brahmin called Dharmāśva sprinkled Gaṅgā water on him. (Padma Purāṇa, Kriyā- khaṇḍa).


_______________________________
*6th word in left half of page 645 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रत्नाकर&oldid=503750" इत्यस्माद् प्रतिप्राप्तम्