रथाक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथाक्ष/ रथा m. a -chchariots-axle TS. Ka1t2h. etc.

रथाक्ष/ रथा m. a measure of length , = 104 अङ्गुलs(674667 -मात्रmfn. having that length) Ka1tyS3r. ib. Sch. etc.

रथाक्ष/ रथा m. N. of one of स्कन्द's attendants MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATHĀKṢA : A warrior of Subrahmaṇya. (Śalya Parva, Chapter 45, Verse 63).


_______________________________
*9th word in left half of page 644 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathākṣa in the Yajurveda Saṃhitās[१] denotes the ‘axle of the chariot.’ Its length is given by the scholiast on the Kātyāyana Śrauta Sūtra[२] as 104 Aṅgulas (‘finger-breadths’), which agrees with the statement in the Āpastamba Śulba Sūtra.[३] See Ratha.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथाक्ष न.
1०4 अंगुल (यूपैकादशिनी चेद् रथाक्षमात्राण्यन्तराणि), का.श्रौ.सू. 8.8.6; रथ-चक्र की चौड़ाई, मा.श्रौ.सू. 5.2.12.9; 1०.1.3.7; अगिन्ष्ठ यूप से उत्तर की ओर दूसरे यूप के लिए दूरी; रथ की दूरी (अक्ष), मा.श्रौ.सू. 7.2.2.23 (वाजपेय)।

  1. Taittirīya Saṃhitā, vi. 6, 4, 1;
    Kāṭhaka Saṃhitā, xxix. 8.
  2. viii. 8, 6.
  3. vi. 5 (Bürk, Zeitschrift der Deutschen Morgenläudischen Gesellschaft, 56, 344, 345).
"https://sa.wiktionary.org/w/index.php?title=रथाक्ष&oldid=480003" इत्यस्माद् प्रतिप्राप्तम्