रसाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसालम्, क्ली, (रसं आलातीति । आ + ला + कः ।) सिह्लकम् । बीलम् । इति मेदिनी ॥

रसालः, पुं, (रसं आलाति गृह्णाति । आ + ला + कः ।) इक्षुः । आम्रः । इत्यमरः ॥ (यथा, साहित्यदर्पणे १० परिच्छेदे अतिशयोक्त्यलङ्कारे । “प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पाश्चादुद्भिन्नवकुलरसालमुकुलश्रियः ॥”) पनसः । इति शब्दरत्नावली ॥ कुन्दरतृणम् ॥ गोधूमः । पुण्ड्रकनामेक्षुः । इति राजनिर्घण्टः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाल पुं।

आम्रवृक्षः

समानार्थक:आम्र,चूत,रसाल

2।4।33।2।3

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥

 : अतिसुगन्धाम्रवृक्षः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

रसाल पुं।

इक्षुः

समानार्थक:रसाल,इक्षु

2।4।163।2।1

इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः। रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥

अवयव : इक्षुमूलम्

 : इक्षुभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाल¦ न॰ रसमालाति आ + ला--क

६ त॰।

१ सिह्लके

२ गन्धरसे मेदि॰।

३ शिखरिण्याम (पेयभेदे) तत्पाक-विधिः कृतान्नशब्दे

२१

८४ पृ॰ भावप्र॰ उक्तो दृश्यः।

४ रसनायां

५ दूर्वायां

६ विदार्य्यां

७ द्राक्षायाञ्च स्त्रीमेदि॰।

८ आम्रे
“रसालः सालः समदृश्यताऽमुना” नैषधम्।

९ इक्षौ अमरः।

१० पनसे शब्दर॰।

११ गोधूमे

१२ पुण्ड्रकेक्षौ च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाल¦ m. (-लः)
1. The sugar-cane.
2. The mango-tree, (Mangifera In- dica.)
3. The jack-tree, (Artocarpus integrifolia.)
4. The Olibanum tree, (Boswellia thurifera.)
5. Wheat. n. (-लं)
1. Frankincense.
2. Gum myrrh. f. (-ला)
1. The tongue.
2. Bent grass, (Panicum dac- tylon.)
3. A flower, (Hedysarum gangeticum.)
4. A grape.
5. Curds mixed up with sugar and spices. E. रस juice, आङ् before, ला to yield, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसालः [rasālḥ], [रसमालाति आ-ला-क ष˚ त˚]

The mango tree; भृङ्गा रसालकुसुमानि समाश्रयन्ते Bv.1.1.

The olibanum tree.

The bread-fruit tree.

Wheat.

The sugarcane.

A kind of mouse.

ला The ton

Curds mixed with sugar and spices; रसालाकर्दमा नद्यो बभूवुर्भरत- र्षभ Mb.14.89.4.

Dūrvā grass.

A vine or grape.

लम् Gum-myrrh.

Frankincense

A preparation of butter-milk (तक्रविशेष); ह्रदाः पूर्णाः रसालस्य दध्नः श्वेतस्य चापरे Rām.2.91.73. -Com. -वनी f. a mango grove; रसालवन्या मधुपानुविद्धम् N.3.46. -सालः a mango tree; रसालसालः समदृश्यतामुना N.1.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसाल m. the mango tree Prasannar.

रसाल m. the sugar-cane L.

रसाल m. the bread-fruit tree L.

रसाल m. a kind of grass L.

रसाल m. wheat L.

रसाल m. a kind or mouse Cat.

रसाल n. myrrh or frankincense L.

"https://sa.wiktionary.org/w/index.php?title=रसाल&oldid=503783" इत्यस्माद् प्रतिप्राप्तम्