रसाल
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसालम्, क्ली, (रसं आलातीति । आ + ला + कः ।) सिह्लकम् । बीलम् । इति मेदिनी ॥
रसालः, पुं, (रसं आलाति गृह्णाति । आ + ला + कः ।) इक्षुः । आम्रः । इत्यमरः ॥ (यथा, साहित्यदर्पणे १० परिच्छेदे अतिशयोक्त्यलङ्कारे । “प्रागेव हरिणाक्षीणां चित्तमुत्कलिकाकुलम् । पाश्चादुद्भिन्नवकुलरसालमुकुलश्रियः ॥”) पनसः । इति शब्दरत्नावली ॥ कुन्दरतृणम् ॥ गोधूमः । पुण्ड्रकनामेक्षुः । इति राजनिर्घण्टः ।
अमरकोशः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाल पुं।
आम्रवृक्षः
समानार्थक:आम्र,चूत,रसाल
2।4।33।2।3
गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ। आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः॥
: अतिसुगन्धाम्रवृक्षः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
रसाल पुं।
इक्षुः
समानार्थक:रसाल,इक्षु
2।4।163।2।1
इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः। रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः॥
अवयव : इक्षुमूलम्
: इक्षुभेदः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्
वाचस्पत्यम्
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाल¦ न॰ रसमालाति आ + ला--क
६ त॰।
१ सिह्लके
२ गन्धरसे मेदि॰।
३ शिखरिण्याम (पेयभेदे) तत्पाक-विधिः कृतान्नशब्दे
२१
८४ पृ॰ भावप्र॰ उक्तो दृश्यः।
४ रसनायां
५ दूर्वायां
६ विदार्य्यां
७ द्राक्षायाञ्च स्त्रीमेदि॰।
८ आम्रे
“रसालः सालः समदृश्यताऽमुना” नैषधम्।
९ इक्षौ अमरः।
१० पनसे शब्दर॰।
११ गोधूमे
१२ पुण्ड्रकेक्षौ च पु॰ राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाल¦ m. (-लः)
1. The sugar-cane.
2. The mango-tree, (Mangifera In- dica.)
3. The jack-tree, (Artocarpus integrifolia.)
4. The Olibanum tree, (Boswellia thurifera.)
5. Wheat. n. (-लं)
1. Frankincense.
2. Gum myrrh. f. (-ला)
1. The tongue.
2. Bent grass, (Panicum dac- tylon.)
3. A flower, (Hedysarum gangeticum.)
4. A grape.
5. Curds mixed up with sugar and spices. E. रस juice, आङ् before, ला to yield, aff. क |
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसालः [rasālḥ], [रसमालाति आ-ला-क ष˚ त˚]
The mango tree; भृङ्गा रसालकुसुमानि समाश्रयन्ते Bv.1.1.
The olibanum tree.
The bread-fruit tree.
Wheat.
The sugarcane.
A kind of mouse.
ला The ton
Curds mixed with sugar and spices; रसालाकर्दमा नद्यो बभूवुर्भरत- र्षभ Mb.14.89.4.
Dūrvā grass.
A vine or grape.
लम् Gum-myrrh.
Frankincense
A preparation of butter-milk (तक्रविशेष); ह्रदाः पूर्णाः रसालस्य दध्नः श्वेतस्य चापरे Rām.2.91.73. -Com. -वनी f. a mango grove; रसालवन्या मधुपानुविद्धम् N.3.46. -सालः a mango tree; रसालसालः समदृश्यतामुना N.1.89.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
रसाल m. the mango tree Prasannar.
रसाल m. the sugar-cane L.
रसाल m. the bread-fruit tree L.
रसाल m. a kind of grass L.
रसाल m. wheat L.
रसाल m. a kind or mouse Cat.
रसाल n. myrrh or frankincense L.