राजपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजपुत्र¦ पु॰ राज्ञश्चन्द्रस्य, नृपस्य वा पुत्रः।

१ बुधग्रहे शब्दर॰

२ नृपकुमारे

३ वर्णसङ्करभेदे (रजपुत)
“वैश्यादम्बष्ठकन्यायांराजपुत्रस्य सम्भवः” इति पराशरः।

४ महाराजचूत-वृक्षे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजपुत्र/ राज--पुत्र m. a -kking's son , prince RV. etc. (676434 -ताf. MBh. )

राजपुत्र/ राज--पुत्र m. a Rajput(who claims descent from the ancient क्षत्रियs) IW. 210 n. 1

राजपुत्र/ राज--पुत्र m. the son of a वैश्यby an अम्बष्ठा, or the son of a क्षत्रियby a करणीKatha1s. Ra1jat. etc.

राजपुत्र/ राज--पुत्र m. the planet Mercury (regarded as son of the Moon) MatsyaP.

राजपुत्र/ राज--पुत्र m. a kind of mango L.

राजपुत्र/ राज--पुत्र m. N. of a writer on कामशास्त्रCat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of Budha, the son of राजसोम and the originator of the science of elephantology. M. २४. 3.
(II)--prince; special teachers are to be appointed to teach him Dharma, Artha and काम s4a1stras, to train him in elephant riding, chariot riding, and in arts and crafts; he must have his bodyguard so that he may not mix with the undesirables and may control his senses; he [page३-065+ ३५] must live in a private residence, for an ill-disciplined prince will root out the family. फलकम्:F1:  M. २२०. 1-6फलकम्:/F A possible internal enemy of the king. फलकम्:F2:  Ib. २२३. 9.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=राजपुत्र&oldid=436120" इत्यस्माद् प्रतिप्राप्तम्