राजि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजिः, स्त्री, (राजते इति । राज + “वसिवपि- यजिराजीति ।” उणा० ४ । १२४ । इति इञ् ।) श्रेणी । (यथा, अर्य्यासप्तशत्याम् । ६९३ । “उल्लसति रोमराजिः स्तनशम्भोर्गरललेखेव ॥”) रेखा । इति मेदिनी । जे, १४ ॥ (यथा, महा- भारते । ७ । २२ । ६२ । “कलायपुष्पवर्णास्तु श्वेतलोहितराजयः । रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्म्मदम् ॥” पुं, आयुपुत्त्रविशेषः । स तु ऐलपौत्त्रः । यथा, महाभारते । १ । ७५ । २५ । “नहुषं वृद्धशर्म्माणं राजिं गयमनेनसम् । स्वर्भानवी सुतानेतानायोः पुत्त्रान् प्रचक्षते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजि(जी)¦ स्त्री राज--इन् वा ङीप्।

१ श्रेण्याम् पङ्क्तौ

२ रेखायां च मेदि॰। खार्थे क। रेखायाम्। राजतेराज--ण्वुल्। राजिका राजसर्षपे स्त्री मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजि¦ f. (-जिः-जी)
1. A row, a line.
2. An unbroken row, a continuous line.
3. A small vessel of the body. E. राज् to shine, इन् Una4di aff., ङीष् optionally added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजिः [rājiḥ] जी [jī], जी f. [राज्-इन् वा ङीप् Uṇ.4.136] A streak, line, row, range; सर्वं पण्डितराजराजितिलकेनाकारि लोकोत्तरम् Bv.4.44; दानराजिः R.2.7; राजीवराजीवशलोलमृङ्गम् Śi.4.9. Ki.5.4.

Black mustard.

The soft palate, uvula.

A striped snake.

A field. -Comp. राजिफला(-ली) a kind of cucumber (Mar. टरकाकडी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राजि f. (prob. fr. रज्, रञ्ज्)a streak , line , row , range S3Br. etc.

राजि f. a line parting the hair MW.

राजि f. the uvula or soft palate L.

राजि f. a striped snake L.

राजि f. a field L.

राजि f. Vernonia Anthelminthica L. (See. राजी)

राजि m. N. of a son of आयुMBh. ( B. रजि). L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAJI (RĀJI) : A prominent king of the Pūru dynasty. He was one of the five sons of Āyus by Svarbhānu the other four being Nahuṣa, Kṣatravṛddha, (Vṛddhaśarman) Rambha and Anenas. (Āśrama Parva, Chapter 70, Verse 23).

Purāṇas contain stories that Indra destroyed people born in Raji's dynasty as they hated the former. That side in which the powerful Raji fought used to win. In a fight between the asuras and the Devas, when Indra felt that his side was losing, he secured the participation of Raji in the fight on condition that the latter would be given Indra-hood. The asuras were defeated and Raji was made king of svarga.

Raji had thousands of children and they were known under the common name Rājeyakṣatriyas. But they were a foolish lot and lacked the capacity to distinguish them- selves in Indra's place. Therefore, at the instance of Bṛhaspati, preceptor of the Devas, Indra destroyed them all and resumed his former position and status. (Bhāgavata, 9th Skandha; Vāyu Purāṇa, Chapter 92, Verse 76; Brahmāṇḍa Purāṇa 11; Harivaṁśa 1, 28; Matsya Purāṇa. Chapter 24, Verses 34-49).


_______________________________
*2nd word in right half of page 628 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=राजि&oldid=503816" इत्यस्माद् प्रतिप्राप्तम्