राय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रायः [rāyḥ], A king, prince (often at the beginning or end of proper names; it is a corruption of राजन्).-Comp. -रङ्गालम् a kind of dance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


राय See. अ-राय.

राय m. (at the beginning or end of a proper N. used as a title of honour = राजन्, of which it is a corruption) a king , prince

राय m. N. of a son of पुरू-रवस्W. (prob. w.r. for रय).

"https://sa.wiktionary.org/w/index.php?title=राय&oldid=503845" इत्यस्माद् प्रतिप्राप्तम्