रुक्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मम्, क्ली, (रोचते शोभते इति । रुच् + “युजि- रुचितिजां कुश्च । उणा० १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।) काञ्चनम् । (यथा, रामायणे । २ । ७० । २१ । “रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि च । सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत् ॥”) धुस्तूरम् । इत्यमरः ॥ लोहम् । इति मेदिनी । मे, २८ ॥ (अस्य पर्य्यायो यथा, -- “कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ ॥” इति वैद्यकरत्नमालायाम् ॥) नागकेशरम् । इति राजनिर्घण्टः ॥ (वर्णे, पुं । इति उज्ज्वलदत्तः । १ । १४५ ॥ दीप्तिशीले, त्रि । वथा, ऋग्वेदे । ५ । ६१ । १२ । “दिवि रुक्म इवोपरि ॥” “दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।2।1

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म¦ n. (-क्मं)
1. Gold.
2. Iron. f. (-क्मा) Bright. E. रुच् to shine, Una4di aff. मक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म [rukma], a. [रुच्-मन् नि˚ कुत्वम् Uṇ.1.135]

Bright, radiant.

Golden; गरुडो रुक्मपक्षो वै Rām.1.14.29.

क्मः A golden ornament; परितश्च धौतमुखरुक्मविलसत् Śi.15.78.

A thorn-apple.

क्मम् Gold; निक्षेपस्याप- हरणं ...... रुक्मस्तेयसमं स्मृतम् Ms.11.57.

Iron. -Comp. -अङ्गद a. wearing golden armlets. -आभ a. shining like gold, bright; Ms.12.122. -कारकः a goldsmith.-पात्री a golden dish; भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने Mb.3.233.42. -पुङ्ख a. gold-shafted. -पृष्ठक a. gilded, coated with gold. -रथः, -वाहनः N. of Droṇa.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म रुक्मिन्See. next page.

रुक्म m. " what is bright or radiant " , an ornament of gold , golden chain or disc RV. AV. (here n. ) VS. Br. S3rS.

रुक्म m. Mesua Roxburghii L.

रुक्म m. the thorn-apple L.

रुक्म m. N. of a son of रुचकBhP.

रुक्म n. gold L.

रुक्म n. iron L.

रुक्म n. a kind of collyrium L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Rucaka. भा. IX. २३. ३५.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rukma in the Rigveda[१] denotes an ornament, probably of gold, usually worn on the breast. Being in several passages used of the sun, it probably had the form of a disk. In the Brāhmaṇas[२] it designates a gold plate. See also Rajata.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म पु.
एक स्वर्ण-पट्टिका, मा.श्रौ.सू. 9.1.3.1; दो पट्टिकायें एक स्वर्ण-निर्मित और दूसरी रजत-निर्मित, भा.श्रौ.सू. 11.5.19. महावीर पात्र के नीचे रजत-पट्टिका एवं ऊपर स्वर्ण-पट्टिका रखी जाती है, भा.श्रौ.सू. 7.7;8.6 (प्रवर्ग्य); यजमान द्वारा पहना गया एक सोने का आभूषण (राजसूय), का.श्रौ.सू. 15.8.24 (रुक्मः परिमण्डलः सौवर्ण आभरण- विशेषः, स.वृ.)। रुक्म

  1. i. 166, 10;
    iv. 10, 5;
    v. 53, 4;
    56, 1, etc. So rukma-vakṣas, ‘wearing golden ornaments on the breast,’ ii. 34, 2. 8;
    v. 55, 1;
    57, 5, etc.;
    rukmin, i. 66, 6;
    ix. 15, 5. Cf. Taittirīya Saṃhitā, ii. 3, 2, 3;
    v. 1, 10, 3;
    Vājasaneyi Saṃhitā, xiii. 40, etc.
  2. Śatapatha Brāhmaṇa, iii. 5, 1, 20;
    v. 2, 1, 21;
    4, 1, 13;
    Taittirīya Brāhmaṇa, i. 8, 2, 3;
    9, 1, etc. So rukmin in Śatapatha Brāhmaṇa, xiii. 5, 4, 2;
    Aitareya Brāhmaṇa, viii. 21, 3.

    Cf. Zimmer, Altindisches Leben, 260, 263;
    Geldner, Rigveda, Glossar, 160, who suggests as a possible sense ‘gold coin’;
    Max Müller, Sacred Books of the;
    East,
    32, 112, 299.
"https://sa.wiktionary.org/w/index.php?title=रुक्म&oldid=480034" इत्यस्माद् प्रतिप्राप्तम्