रुप्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुप्¦ r. 4th cl. (रुप्यति) To confound, to perplex, to confuse.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुप् [rup], 4 P. (रुप्यति)

To confound, disturb.

Ved. To suffer violent pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुप् ( cf. लुप्) cl.4 P. ( Dha1tup. xxvi , 125 ) रुप्यति( pf. रुरोपaor. अरुपत्etc. Gr. ) , to suffer violent or racking pain (in the abdomen) TBr. Ka1t2h. ; to violate , confound , disturb Dha1tup. : Caus. रोपयति( aor. अरूरुपत्) , to cause acute or violent pain AV. ; to break off TBr. [ cf. Lat. rumpere ; Angl.Sax. reo4fan ; Germ. roubo7n , rauben ; Eng. reave.]

रुप् f. the earth RV. ( Sa1y. )

"https://sa.wiktionary.org/w/index.php?title=रुप्&oldid=503888" इत्यस्माद् प्रतिप्राप्तम्