रेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेप, ङ ऋ शब्दे । गमने । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-शब्दे अक०-गमने सक०-सेट् ।) ङ, रेपते रिरेपे । ऋ, अरिरेपत् । इति दुर्गा- दासः ॥

रेपः, त्रि, (रेप्यते निन्द्यते इति । रेप + घञ् ।) निन्दितः । क्रूरः । कृपणः । इति मेदिनी । पे, १० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेप¦ शब्दे अक॰ गतौ सक॰ भ्वा॰ आत्म॰ सेट्। रेपते अरे-पिष्ट ऋदित् चङि न ह्रस्वः।

रेप¦ त्रि॰ रेप--अच।

१ निन्दिते

२ क्रूरे

३ कृपणे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेप¦ mfn. (-पः-पा-पं)
1. Low, vile, inferior, contemptible.
2. Cruel, sav- age. E. रि to injure, प aff; or रेप, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेप [rēpa], a.

Contemptible, low, vile.

Cruel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रेप mfn. low , vile , wicked , cruel , savage L.

रेप रेपस्See. p. 880 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=रेप&oldid=221912" इत्यस्माद् प्रतिप्राप्तम्