रोह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहः, पुं, (रोहतीति । रुह् + अच् ।) अङ्कुरः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १२ । १२० । ३८ । “अग्निः स्तोको वर्द्धतेऽप्याज्यसिक्तो बीजञ्चैकं रोहसाहस्रमेति । आयव्ययौ विपुलौ सन्निशाम्य तस्मादल्पं नावमन्येत वित्तम् ॥” रोहणीये, त्रि । यथा, वाजसनेयसंहिता- याम् । १३ । ५१ । “तेन रोहमायन्नुप मेध्यासः ।” “रोहं रोहणीय स्वर्गम् ।” इति तद्भाष्ये मही- घरः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोह¦ पु॰ रुह--अच्।

१ अङ्कुरे हेमच॰

२ रोहणकर्त्तरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोह¦ m. (-हः)
1. A bud, a blossom.
2. Mounting, ascending.
3. The rising of a number from a smaller to a higher denomination.
4. Growth. E. रुह् to grow, aff. अच् or घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोह [rōha], a. [रुह्-अच्]

Growing, springing up.

Rising, ascending.

Riding on; as in अश्वरोहः 'a rider'.

हः Rising, height, altitude.

The raising of anything (as of a number from a smaller to a higher denomination).

Growth, development (fig.).

Bud, blossom, shoot; बीजं चैकं रोहसहस्रमेति Mb.12.12. 38.

The generating cause; क्षिते रोहः प्रवहः शश्वदेव Mb.13.76.1.

A rider; बाणाक्षिप्तारोहशून्यासनानाम् Śi.18.56. -Comp. -पूर्व a. having the accents ascending.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोह mfn. (1. रुह्)rising , mounting , ascending etc. Ka1v. Ra1jat.

रोह mfn. ifc. riding on(See. अश्व-र्)

रोह m. rising , height AV.

रोह m. mounting , ascending( gen. ) AitBr.

रोह m. growth , increase S3rS.

रोह m. the increasing of a number from a smaller to a higher denomination MW.

रोह m. sprouting , germinating MBh.

रोह m. a shoot , sprout , bud , blossom L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोह पु.
(रुह् + घञ्) (इच्छा का) आरोहण, भा.श्रौ.सू. 5.1.8 (आधानरोहिणी)।

"https://sa.wiktionary.org/w/index.php?title=रोह&oldid=480044" इत्यस्माद् प्रतिप्राप्तम्