रोहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहकः, पुं, (रुह् + ण्वुल् ।) प्रेतभेदः । वोढरि, त्रि । इति मेदिनी । के, १४९ ॥ (यथा, महा- भारते । ८ । ३४ । ३२ । “सिनीवालीमनुमतिं कुहूं राकाञ्च सुव्रताम् । योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्ट- कान् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहक¦ mfn. (-कः-का-कं) A rider, riding, mounted, one who rides on any animal or is carried in any vehicle. m. (-कः)
1. A sort of gob- lin.
2. Rising, growing, mounting. E. रुह् to rise, aff. वुन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहक mfn. one who mounts or rises(= रोढृ) L.

रोहक mfn. ( ifc. )riding on , a rider(See. कटि-र्)

रोहक mfn. growing on(See. ग्राव-र्)

रोहक m. a kind of spirit or goblin L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kingdom of the West watered by Sindhu. Br. II. १८. ४८; वा. ४७. ४६.

"https://sa.wiktionary.org/w/index.php?title=रोहक&oldid=503931" इत्यस्माद् प्रतिप्राप्तम्