लक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षा, स्त्री, (लक्षयतीति । लक्ष् + अच् । टाप् ।) लक्षम् । दशायुतसंख्या । इति मेदिनी । षे, २३ ॥

"https://sa.wiktionary.org/w/index.php?title=लक्षा&oldid=162283" इत्यस्माद् प्रतिप्राप्तम्