लक्षितः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्षितः, त्रि, (लक्ष् + क्तः ।) आलोचितः । दृष्टः । (यथा, रघुः । ७ । ४४ । “यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥”) अङ्कितः । इति लक्षधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥ लक्षणाश्रयश्च ॥

"https://sa.wiktionary.org/w/index.php?title=लक्षितः&oldid=162285" इत्यस्माद् प्रतिप्राप्तम्